Sahitya Samhita

Sahitya Samhita Journal ISSN 2454-2695

Ticker

6/recent/ticker-posts

श्री भैरव देव तांडव स्त्रोतम : दिलाएगा भयानक दुखों से मुक्ति


पाठको पौराणिक शास्त्रों के अनुसार तांडव शब्द के संस्कृत में कई  प्रकार के अर्थ होते हैं। जिनमें  प्रमुख अर्थ हैं  उग्र कर्म करना, उद्धत नृत्य करना, स्वच्छन्द हस्तक्षेप करना आदि।  ऐसे में भैरव देव जिन्हें भगवान शिव का ही अवतार माना जाता है तथा जो सभी देवताओं काफी भीषण एवं शक्तिशाली माने जाते हैं. उन्हें प्रसन्न कर उनसे शक्ति प्राप्त करने हेतु यहाँ पर श्री भैरव तांडव स्त्रोत दिया जा रहा है।





|| अथ  श्री भैरव ताण्डव स्तोत्रम् ||



ॐ चण्डं प्रतिचण्डं करधृतदण्डं कृतरिपुखण्डं सौख्यकरं


लोकं सुखयन्तं विलसितवन्तं प्रकटितदन्तं नृत्यकरम् ।


डमरुध्वनिशङ्खं तरलवतंसं मधुरहसन्तं लोकभरं


भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ॥ १॥


चर्चितसिन्दूरं रणभूविदूरं दुष्टविदूरं श्रीनिकरं


किङ्किणिगणरावं त्रिभुवनपावं खर्प्परसावं पुण्यभरम् ।


करुणामयवेशं सकलसुरेशं मुक्तसुकेशं पापहरं


भज भज भूतेशं प्रकटमहेशं श्रीभैरववेषं कष्टहरम् ॥ २॥


कलिमलसंहारं मदनविहारं फणिपतिहारं शीघ्रकरं


कलुषं शमयन्तं परिभृतसन्तं मत्तदृगन्तं शुद्धतरम् ।


गतिनिन्दितकेशं नर्तनदेशं स्वच्छकशं सन्मुण्डकरं


भज भज भूतेशं प्रकटमहेशं श्रीभैरववेशं कष्टहरम् ॥ ३॥


कठिनस्तनकुम्भं सुकृतं सुलभं कालीडिम्भं खड्गधरं


वृतभूतपिशाचं स्फुटमृदुवाचं स्निग्धसुकाचं भक्तभरम् ।


तनुभाजितशेषं विलमसुदेशं कष्टसुरेशं प्रीतिनरं


भज भज भूतेशं प्रकटमहेशं श्रीभैरववेशं कष्टहरम् ॥ ४॥


ललिताननचन्द्रं सुमनवितन्द्रं बोधितमन्द्रं श्रेष्ठवरं


सुखिताखिललोकं परिगतशोकं शुद्धविलोकं पुष्टिकरम् ।


वरदाभयहारं तरलिततारं क्षुद्रविदारं तुष्टिकरं


भज भज भूतेशं प्रकटमहेशं श्रीभैरववेषं कष्टहरम् ॥ ५॥


सकलायुधभारं विजनविहारं सुश्रविशारं भ्रष्टमलं


शरणागतपालं मृगमदभालं सञ्जितकालं स्वेष्टबलम् ।


पदनूपूरसिञ्जं त्रिनयनकञ्जं गुणिजनरञ्जन कुष्टहरं


भज भज भूतेशं प्रकटमहेशं श्रीभैरववेषं कष्टहरम् ॥ ६॥


मर्दयितुसरावं प्रकटितभावं विश्वसुभावं ज्ञानपदं


रक्तांशुकजोषं परिकृततोषं नाशितदोषं सन्मतिदम् ।


कुटिलभ्रुकुटीकं ज्वरधननीकं विसरन्धीकं प्रेमभरं


भज भज भूतेशं प्रकटमहेशं श्रीभैरववेषं कष्टहरम् ॥ ७॥


परिनिर्जितकामं विलसितवामं योगिजनाभं योगेशं


बहुमद्यपनाथं गीतसुगाथं कष्टसुनाथं वीरेशम् ।


कलयन्तमशेषं भृतजनदेशं नृत्यसुरेशं वीरेशं


भज भज भूतेशं प्रकटमहेशं श्रीभैरववेषं कष्टहरम् ॥ ८॥


॥ श्रीभैरव ताण्डव स्तोत्रं सम्पूर्णम् ॥


श्री भैरव देव भगवान की जय हो ।

भगवान भोलेनाथ शिव जी की जय हो ॥

ऊँ नम नमः शिवाय